
संकष्ट चतुर्थीच्या दिवशी दिवसभर उपवास करतात. सायंकाळी गणेशाची पूजा करून रात्री चंद्रोदय झाल्यावर गणेशास नैवेद्य दाखवून उपवास सोडतात. भारतातील काही प्रमुख गावांच्या चंद्रोदयाच्या वेळा खाली दिलेल्या आहेत.
श्रीगणेशाय नमः ।
देवर्षय ऊचुः ।
नमस्ते गजवक्त्राय गजाननसुरूपिणे। पराशरसुतायैव वत्सलासूनवे नमः ॥ १॥
व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः। अनादिगणनाथाय स्वानन्दावासिने नमः ॥ २॥
रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै। तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३॥
सुकृतेः पुरुषस्यापि रूपिणे परमात्मने। बोधाकाराय वै तुभ्यं केवलाय नमो नमः ।४॥
स्वसंवेद्याय देवाय योगाय गणपाय च। शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ५॥
विनायकाय वीराय गजदैत्यस्य शत्रवे। मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६॥
देवरक्षकरायैव विघ्नेशाय नमो नमः। वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ७॥
त्वयाऽयं निहतो दैत्यो गजनामा महाबलः। ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो!॥ ८॥
हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति। स्वाहा-स्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ९॥
एवमुक्त्वा गणाधीश सर्वे देवर्षयस्ततः। प्रणम्य तूष्णीभावं ते सम्प्राप्ता विगतज्वराः ॥ १०॥
कर्णौ सम्पीड्य गणप-चरणे शिरसो ध्वनिः। मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ११॥
तानुवाच मदीया ये भक्ताः परमभाविताः। तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ १२॥
तेभ्योऽहं प्ररमप्रीतो दास्यामि मनसीप्सिताम्। एतादृशं प्रियं मे च मननं नाऽत्र संशयः ॥ १३॥
एवमुक्त्वा स तान् सर्वान् सिद्धि-बुद्ध्यादि-संयुतः। अन्तर्दधे ततो देवा मनुयः स्वस्थलं ययुः ॥ १४॥
॥ इति श्रीमदान्त्ये मौद्गले द्वितीयखण्डे गजासुरवधे गजाननस्तोत्रं सम्पूर्णम् ॥